Declension table of ?bāladhana

Deva

NeuterSingularDualPlural
Nominativebāladhanam bāladhane bāladhanāni
Vocativebāladhana bāladhane bāladhanāni
Accusativebāladhanam bāladhane bāladhanāni
Instrumentalbāladhanena bāladhanābhyām bāladhanaiḥ
Dativebāladhanāya bāladhanābhyām bāladhanebhyaḥ
Ablativebāladhanāt bāladhanābhyām bāladhanebhyaḥ
Genitivebāladhanasya bāladhanayoḥ bāladhanānām
Locativebāladhane bāladhanayoḥ bāladhaneṣu

Compound bāladhana -

Adverb -bāladhanam -bāladhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria