Declension table of ?bālacāturbhadrikā

Deva

FeminineSingularDualPlural
Nominativebālacāturbhadrikā bālacāturbhadrike bālacāturbhadrikāḥ
Vocativebālacāturbhadrike bālacāturbhadrike bālacāturbhadrikāḥ
Accusativebālacāturbhadrikām bālacāturbhadrike bālacāturbhadrikāḥ
Instrumentalbālacāturbhadrikayā bālacāturbhadrikābhyām bālacāturbhadrikābhiḥ
Dativebālacāturbhadrikāyai bālacāturbhadrikābhyām bālacāturbhadrikābhyaḥ
Ablativebālacāturbhadrikāyāḥ bālacāturbhadrikābhyām bālacāturbhadrikābhyaḥ
Genitivebālacāturbhadrikāyāḥ bālacāturbhadrikayoḥ bālacāturbhadrikāṇām
Locativebālacāturbhadrikāyām bālacāturbhadrikayoḥ bālacāturbhadrikāsu

Adverb -bālacāturbhadrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria