Declension table of ?bālabodhikā

Deva

FeminineSingularDualPlural
Nominativebālabodhikā bālabodhike bālabodhikāḥ
Vocativebālabodhike bālabodhike bālabodhikāḥ
Accusativebālabodhikām bālabodhike bālabodhikāḥ
Instrumentalbālabodhikayā bālabodhikābhyām bālabodhikābhiḥ
Dativebālabodhikāyai bālabodhikābhyām bālabodhikābhyaḥ
Ablativebālabodhikāyāḥ bālabodhikābhyām bālabodhikābhyaḥ
Genitivebālabodhikāyāḥ bālabodhikayoḥ bālabodhikānām
Locativebālabodhikāyām bālabodhikayoḥ bālabodhikāsu

Adverb -bālabodhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria