Declension table of ?bālabhūṣā

Deva

FeminineSingularDualPlural
Nominativebālabhūṣā bālabhūṣe bālabhūṣāḥ
Vocativebālabhūṣe bālabhūṣe bālabhūṣāḥ
Accusativebālabhūṣām bālabhūṣe bālabhūṣāḥ
Instrumentalbālabhūṣayā bālabhūṣābhyām bālabhūṣābhiḥ
Dativebālabhūṣāyai bālabhūṣābhyām bālabhūṣābhyaḥ
Ablativebālabhūṣāyāḥ bālabhūṣābhyām bālabhūṣābhyaḥ
Genitivebālabhūṣāyāḥ bālabhūṣayoḥ bālabhūṣāṇām
Locativebālabhūṣāyām bālabhūṣayoḥ bālabhūṣāsu

Adverb -bālabhūṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria