Declension table of ?bālabhañjaka

Deva

MasculineSingularDualPlural
Nominativebālabhañjakaḥ bālabhañjakau bālabhañjakāḥ
Vocativebālabhañjaka bālabhañjakau bālabhañjakāḥ
Accusativebālabhañjakam bālabhañjakau bālabhañjakān
Instrumentalbālabhañjakena bālabhañjakābhyām bālabhañjakaiḥ bālabhañjakebhiḥ
Dativebālabhañjakāya bālabhañjakābhyām bālabhañjakebhyaḥ
Ablativebālabhañjakāt bālabhañjakābhyām bālabhañjakebhyaḥ
Genitivebālabhañjakasya bālabhañjakayoḥ bālabhañjakānām
Locativebālabhañjake bālabhañjakayoḥ bālabhañjakeṣu

Compound bālabhañjaka -

Adverb -bālabhañjakam -bālabhañjakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria