Declension table of ?bālabhāṣāvyākaraṇasūtravṛtti

Deva

FeminineSingularDualPlural
Nominativebālabhāṣāvyākaraṇasūtravṛttiḥ bālabhāṣāvyākaraṇasūtravṛttī bālabhāṣāvyākaraṇasūtravṛttayaḥ
Vocativebālabhāṣāvyākaraṇasūtravṛtte bālabhāṣāvyākaraṇasūtravṛttī bālabhāṣāvyākaraṇasūtravṛttayaḥ
Accusativebālabhāṣāvyākaraṇasūtravṛttim bālabhāṣāvyākaraṇasūtravṛttī bālabhāṣāvyākaraṇasūtravṛttīḥ
Instrumentalbālabhāṣāvyākaraṇasūtravṛttyā bālabhāṣāvyākaraṇasūtravṛttibhyām bālabhāṣāvyākaraṇasūtravṛttibhiḥ
Dativebālabhāṣāvyākaraṇasūtravṛttyai bālabhāṣāvyākaraṇasūtravṛttaye bālabhāṣāvyākaraṇasūtravṛttibhyām bālabhāṣāvyākaraṇasūtravṛttibhyaḥ
Ablativebālabhāṣāvyākaraṇasūtravṛttyāḥ bālabhāṣāvyākaraṇasūtravṛtteḥ bālabhāṣāvyākaraṇasūtravṛttibhyām bālabhāṣāvyākaraṇasūtravṛttibhyaḥ
Genitivebālabhāṣāvyākaraṇasūtravṛttyāḥ bālabhāṣāvyākaraṇasūtravṛtteḥ bālabhāṣāvyākaraṇasūtravṛttyoḥ bālabhāṣāvyākaraṇasūtravṛttīnām
Locativebālabhāṣāvyākaraṇasūtravṛttyām bālabhāṣāvyākaraṇasūtravṛttau bālabhāṣāvyākaraṇasūtravṛttyoḥ bālabhāṣāvyākaraṇasūtravṛttiṣu

Compound bālabhāṣāvyākaraṇasūtravṛtti -

Adverb -bālabhāṣāvyākaraṇasūtravṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria