Declension table of ?bālāruṇa

Deva

MasculineSingularDualPlural
Nominativebālāruṇaḥ bālāruṇau bālāruṇāḥ
Vocativebālāruṇa bālāruṇau bālāruṇāḥ
Accusativebālāruṇam bālāruṇau bālāruṇān
Instrumentalbālāruṇena bālāruṇābhyām bālāruṇaiḥ bālāruṇebhiḥ
Dativebālāruṇāya bālāruṇābhyām bālāruṇebhyaḥ
Ablativebālāruṇāt bālāruṇābhyām bālāruṇebhyaḥ
Genitivebālāruṇasya bālāruṇayoḥ bālāruṇānām
Locativebālāruṇe bālāruṇayoḥ bālāruṇeṣu

Compound bālāruṇa -

Adverb -bālāruṇam -bālāruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria