Declension table of ?bālāriṣṭa

Deva

NeuterSingularDualPlural
Nominativebālāriṣṭam bālāriṣṭe bālāriṣṭāni
Vocativebālāriṣṭa bālāriṣṭe bālāriṣṭāni
Accusativebālāriṣṭam bālāriṣṭe bālāriṣṭāni
Instrumentalbālāriṣṭena bālāriṣṭābhyām bālāriṣṭaiḥ
Dativebālāriṣṭāya bālāriṣṭābhyām bālāriṣṭebhyaḥ
Ablativebālāriṣṭāt bālāriṣṭābhyām bālāriṣṭebhyaḥ
Genitivebālāriṣṭasya bālāriṣṭayoḥ bālāriṣṭānām
Locativebālāriṣṭe bālāriṣṭayoḥ bālāriṣṭeṣu

Compound bālāriṣṭa -

Adverb -bālāriṣṭam -bālāriṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria