Declension table of ?bālārcāpaddhati

Deva

FeminineSingularDualPlural
Nominativebālārcāpaddhatiḥ bālārcāpaddhatī bālārcāpaddhatayaḥ
Vocativebālārcāpaddhate bālārcāpaddhatī bālārcāpaddhatayaḥ
Accusativebālārcāpaddhatim bālārcāpaddhatī bālārcāpaddhatīḥ
Instrumentalbālārcāpaddhatyā bālārcāpaddhatibhyām bālārcāpaddhatibhiḥ
Dativebālārcāpaddhatyai bālārcāpaddhataye bālārcāpaddhatibhyām bālārcāpaddhatibhyaḥ
Ablativebālārcāpaddhatyāḥ bālārcāpaddhateḥ bālārcāpaddhatibhyām bālārcāpaddhatibhyaḥ
Genitivebālārcāpaddhatyāḥ bālārcāpaddhateḥ bālārcāpaddhatyoḥ bālārcāpaddhatīnām
Locativebālārcāpaddhatyām bālārcāpaddhatau bālārcāpaddhatyoḥ bālārcāpaddhatiṣu

Compound bālārcāpaddhati -

Adverb -bālārcāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria