Declension table of ?bālāpaddhati

Deva

FeminineSingularDualPlural
Nominativebālāpaddhatiḥ bālāpaddhatī bālāpaddhatayaḥ
Vocativebālāpaddhate bālāpaddhatī bālāpaddhatayaḥ
Accusativebālāpaddhatim bālāpaddhatī bālāpaddhatīḥ
Instrumentalbālāpaddhatyā bālāpaddhatibhyām bālāpaddhatibhiḥ
Dativebālāpaddhatyai bālāpaddhataye bālāpaddhatibhyām bālāpaddhatibhyaḥ
Ablativebālāpaddhatyāḥ bālāpaddhateḥ bālāpaddhatibhyām bālāpaddhatibhyaḥ
Genitivebālāpaddhatyāḥ bālāpaddhateḥ bālāpaddhatyoḥ bālāpaddhatīnām
Locativebālāpaddhatyām bālāpaddhatau bālāpaddhatyoḥ bālāpaddhatiṣu

Compound bālāpaddhati -

Adverb -bālāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria