Declension table of ?bālāṣṭottaraśatanāmastotra

Deva

NeuterSingularDualPlural
Nominativebālāṣṭottaraśatanāmastotram bālāṣṭottaraśatanāmastotre bālāṣṭottaraśatanāmastotrāṇi
Vocativebālāṣṭottaraśatanāmastotra bālāṣṭottaraśatanāmastotre bālāṣṭottaraśatanāmastotrāṇi
Accusativebālāṣṭottaraśatanāmastotram bālāṣṭottaraśatanāmastotre bālāṣṭottaraśatanāmastotrāṇi
Instrumentalbālāṣṭottaraśatanāmastotreṇa bālāṣṭottaraśatanāmastotrābhyām bālāṣṭottaraśatanāmastotraiḥ
Dativebālāṣṭottaraśatanāmastotrāya bālāṣṭottaraśatanāmastotrābhyām bālāṣṭottaraśatanāmastotrebhyaḥ
Ablativebālāṣṭottaraśatanāmastotrāt bālāṣṭottaraśatanāmastotrābhyām bālāṣṭottaraśatanāmastotrebhyaḥ
Genitivebālāṣṭottaraśatanāmastotrasya bālāṣṭottaraśatanāmastotrayoḥ bālāṣṭottaraśatanāmastotrāṇām
Locativebālāṣṭottaraśatanāmastotre bālāṣṭottaraśatanāmastotrayoḥ bālāṣṭottaraśatanāmastotreṣu

Compound bālāṣṭottaraśatanāmastotra -

Adverb -bālāṣṭottaraśatanāmastotram -bālāṣṭottaraśatanāmastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria