Declension table of ?bāhyavāsin

Deva

MasculineSingularDualPlural
Nominativebāhyavāsī bāhyavāsinau bāhyavāsinaḥ
Vocativebāhyavāsin bāhyavāsinau bāhyavāsinaḥ
Accusativebāhyavāsinam bāhyavāsinau bāhyavāsinaḥ
Instrumentalbāhyavāsinā bāhyavāsibhyām bāhyavāsibhiḥ
Dativebāhyavāsine bāhyavāsibhyām bāhyavāsibhyaḥ
Ablativebāhyavāsinaḥ bāhyavāsibhyām bāhyavāsibhyaḥ
Genitivebāhyavāsinaḥ bāhyavāsinoḥ bāhyavāsinām
Locativebāhyavāsini bāhyavāsinoḥ bāhyavāsiṣu

Compound bāhyavāsi -

Adverb -bāhyavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria