Declension table of ?bāhyataddhita

Deva

NeuterSingularDualPlural
Nominativebāhyataddhitam bāhyataddhite bāhyataddhitāni
Vocativebāhyataddhita bāhyataddhite bāhyataddhitāni
Accusativebāhyataddhitam bāhyataddhite bāhyataddhitāni
Instrumentalbāhyataddhitena bāhyataddhitābhyām bāhyataddhitaiḥ
Dativebāhyataddhitāya bāhyataddhitābhyām bāhyataddhitebhyaḥ
Ablativebāhyataddhitāt bāhyataddhitābhyām bāhyataddhitebhyaḥ
Genitivebāhyataddhitasya bāhyataddhitayoḥ bāhyataddhitānām
Locativebāhyataddhite bāhyataddhitayoḥ bāhyataddhiteṣu

Compound bāhyataddhita -

Adverb -bāhyataddhitam -bāhyataddhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria