Declension table of ?bāhyaprakṛti

Deva

FeminineSingularDualPlural
Nominativebāhyaprakṛtiḥ bāhyaprakṛtī bāhyaprakṛtayaḥ
Vocativebāhyaprakṛte bāhyaprakṛtī bāhyaprakṛtayaḥ
Accusativebāhyaprakṛtim bāhyaprakṛtī bāhyaprakṛtīḥ
Instrumentalbāhyaprakṛtyā bāhyaprakṛtibhyām bāhyaprakṛtibhiḥ
Dativebāhyaprakṛtyai bāhyaprakṛtaye bāhyaprakṛtibhyām bāhyaprakṛtibhyaḥ
Ablativebāhyaprakṛtyāḥ bāhyaprakṛteḥ bāhyaprakṛtibhyām bāhyaprakṛtibhyaḥ
Genitivebāhyaprakṛtyāḥ bāhyaprakṛteḥ bāhyaprakṛtyoḥ bāhyaprakṛtīnām
Locativebāhyaprakṛtyām bāhyaprakṛtau bāhyaprakṛtyoḥ bāhyaprakṛtiṣu

Compound bāhyaprakṛti -

Adverb -bāhyaprakṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria