Declension table of ?bāhyārthabhaṅganirākaraṇa

Deva

NeuterSingularDualPlural
Nominativebāhyārthabhaṅganirākaraṇam bāhyārthabhaṅganirākaraṇe bāhyārthabhaṅganirākaraṇāni
Vocativebāhyārthabhaṅganirākaraṇa bāhyārthabhaṅganirākaraṇe bāhyārthabhaṅganirākaraṇāni
Accusativebāhyārthabhaṅganirākaraṇam bāhyārthabhaṅganirākaraṇe bāhyārthabhaṅganirākaraṇāni
Instrumentalbāhyārthabhaṅganirākaraṇena bāhyārthabhaṅganirākaraṇābhyām bāhyārthabhaṅganirākaraṇaiḥ
Dativebāhyārthabhaṅganirākaraṇāya bāhyārthabhaṅganirākaraṇābhyām bāhyārthabhaṅganirākaraṇebhyaḥ
Ablativebāhyārthabhaṅganirākaraṇāt bāhyārthabhaṅganirākaraṇābhyām bāhyārthabhaṅganirākaraṇebhyaḥ
Genitivebāhyārthabhaṅganirākaraṇasya bāhyārthabhaṅganirākaraṇayoḥ bāhyārthabhaṅganirākaraṇānām
Locativebāhyārthabhaṅganirākaraṇe bāhyārthabhaṅganirākaraṇayoḥ bāhyārthabhaṅganirākaraṇeṣu

Compound bāhyārthabhaṅganirākaraṇa -

Adverb -bāhyārthabhaṅganirākaraṇam -bāhyārthabhaṅganirākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria