Declension table of ?bāhyābhyantarā

Deva

FeminineSingularDualPlural
Nominativebāhyābhyantarā bāhyābhyantare bāhyābhyantarāḥ
Vocativebāhyābhyantare bāhyābhyantare bāhyābhyantarāḥ
Accusativebāhyābhyantarām bāhyābhyantare bāhyābhyantarāḥ
Instrumentalbāhyābhyantarayā bāhyābhyantarābhyām bāhyābhyantarābhiḥ
Dativebāhyābhyantarāyai bāhyābhyantarābhyām bāhyābhyantarābhyaḥ
Ablativebāhyābhyantarāyāḥ bāhyābhyantarābhyām bāhyābhyantarābhyaḥ
Genitivebāhyābhyantarāyāḥ bāhyābhyantarayoḥ bāhyābhyantarāṇām
Locativebāhyābhyantarāyām bāhyābhyantarayoḥ bāhyābhyantarāsu

Adverb -bāhyābhyantaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria