Declension table of ?bāhuśikhara

Deva

NeuterSingularDualPlural
Nominativebāhuśikharam bāhuśikhare bāhuśikharāṇi
Vocativebāhuśikhara bāhuśikhare bāhuśikharāṇi
Accusativebāhuśikharam bāhuśikhare bāhuśikharāṇi
Instrumentalbāhuśikhareṇa bāhuśikharābhyām bāhuśikharaiḥ
Dativebāhuśikharāya bāhuśikharābhyām bāhuśikharebhyaḥ
Ablativebāhuśikharāt bāhuśikharābhyām bāhuśikharebhyaḥ
Genitivebāhuśikharasya bāhuśikharayoḥ bāhuśikharāṇām
Locativebāhuśikhare bāhuśikharayoḥ bāhuśikhareṣu

Compound bāhuśikhara -

Adverb -bāhuśikharam -bāhuśikharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria