Declension table of ?bāhuśakti

Deva

MasculineSingularDualPlural
Nominativebāhuśaktiḥ bāhuśaktī bāhuśaktayaḥ
Vocativebāhuśakte bāhuśaktī bāhuśaktayaḥ
Accusativebāhuśaktim bāhuśaktī bāhuśaktīn
Instrumentalbāhuśaktinā bāhuśaktibhyām bāhuśaktibhiḥ
Dativebāhuśaktaye bāhuśaktibhyām bāhuśaktibhyaḥ
Ablativebāhuśakteḥ bāhuśaktibhyām bāhuśaktibhyaḥ
Genitivebāhuśakteḥ bāhuśaktyoḥ bāhuśaktīnām
Locativebāhuśaktau bāhuśaktyoḥ bāhuśaktiṣu

Compound bāhuśakti -

Adverb -bāhuśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria