Declension table of ?bāhusambhava

Deva

MasculineSingularDualPlural
Nominativebāhusambhavaḥ bāhusambhavau bāhusambhavāḥ
Vocativebāhusambhava bāhusambhavau bāhusambhavāḥ
Accusativebāhusambhavam bāhusambhavau bāhusambhavān
Instrumentalbāhusambhavena bāhusambhavābhyām bāhusambhavaiḥ bāhusambhavebhiḥ
Dativebāhusambhavāya bāhusambhavābhyām bāhusambhavebhyaḥ
Ablativebāhusambhavāt bāhusambhavābhyām bāhusambhavebhyaḥ
Genitivebāhusambhavasya bāhusambhavayoḥ bāhusambhavānām
Locativebāhusambhave bāhusambhavayoḥ bāhusambhaveṣu

Compound bāhusambhava -

Adverb -bāhusambhavam -bāhusambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria