Declension table of ?bāhusahasrin

Deva

MasculineSingularDualPlural
Nominativebāhusahasrī bāhusahasriṇau bāhusahasriṇaḥ
Vocativebāhusahasrin bāhusahasriṇau bāhusahasriṇaḥ
Accusativebāhusahasriṇam bāhusahasriṇau bāhusahasriṇaḥ
Instrumentalbāhusahasriṇā bāhusahasribhyām bāhusahasribhiḥ
Dativebāhusahasriṇe bāhusahasribhyām bāhusahasribhyaḥ
Ablativebāhusahasriṇaḥ bāhusahasribhyām bāhusahasribhyaḥ
Genitivebāhusahasriṇaḥ bāhusahasriṇoḥ bāhusahasriṇām
Locativebāhusahasriṇi bāhusahasriṇoḥ bāhusahasriṣu

Compound bāhusahasri -

Adverb -bāhusahasri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria