Declension table of ?bāhupāśa

Deva

MasculineSingularDualPlural
Nominativebāhupāśaḥ bāhupāśau bāhupāśāḥ
Vocativebāhupāśa bāhupāśau bāhupāśāḥ
Accusativebāhupāśam bāhupāśau bāhupāśān
Instrumentalbāhupāśena bāhupāśābhyām bāhupāśaiḥ bāhupāśebhiḥ
Dativebāhupāśāya bāhupāśābhyām bāhupāśebhyaḥ
Ablativebāhupāśāt bāhupāśābhyām bāhupāśebhyaḥ
Genitivebāhupāśasya bāhupāśayoḥ bāhupāśānām
Locativebāhupāśe bāhupāśayoḥ bāhupāśeṣu

Compound bāhupāśa -

Adverb -bāhupāśam -bāhupāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria