Declension table of ?bāhukuṇṭhā

Deva

FeminineSingularDualPlural
Nominativebāhukuṇṭhā bāhukuṇṭhe bāhukuṇṭhāḥ
Vocativebāhukuṇṭhe bāhukuṇṭhe bāhukuṇṭhāḥ
Accusativebāhukuṇṭhām bāhukuṇṭhe bāhukuṇṭhāḥ
Instrumentalbāhukuṇṭhayā bāhukuṇṭhābhyām bāhukuṇṭhābhiḥ
Dativebāhukuṇṭhāyai bāhukuṇṭhābhyām bāhukuṇṭhābhyaḥ
Ablativebāhukuṇṭhāyāḥ bāhukuṇṭhābhyām bāhukuṇṭhābhyaḥ
Genitivebāhukuṇṭhāyāḥ bāhukuṇṭhayoḥ bāhukuṇṭhānām
Locativebāhukuṇṭhāyām bāhukuṇṭhayoḥ bāhukuṇṭhāsu

Adverb -bāhukuṇṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria