Declension table of ?bāhukīṭā

Deva

FeminineSingularDualPlural
Nominativebāhukīṭā bāhukīṭe bāhukīṭāḥ
Vocativebāhukīṭe bāhukīṭe bāhukīṭāḥ
Accusativebāhukīṭām bāhukīṭe bāhukīṭāḥ
Instrumentalbāhukīṭayā bāhukīṭābhyām bāhukīṭābhiḥ
Dativebāhukīṭāyai bāhukīṭābhyām bāhukīṭābhyaḥ
Ablativebāhukīṭāyāḥ bāhukīṭābhyām bāhukīṭābhyaḥ
Genitivebāhukīṭāyāḥ bāhukīṭayoḥ bāhukīṭānām
Locativebāhukīṭāyām bāhukīṭayoḥ bāhukīṭāsu

Adverb -bāhukīṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria