Declension table of ?bāhujūta

Deva

MasculineSingularDualPlural
Nominativebāhujūtaḥ bāhujūtau bāhujūtāḥ
Vocativebāhujūta bāhujūtau bāhujūtāḥ
Accusativebāhujūtam bāhujūtau bāhujūtān
Instrumentalbāhujūtena bāhujūtābhyām bāhujūtaiḥ bāhujūtebhiḥ
Dativebāhujūtāya bāhujūtābhyām bāhujūtebhyaḥ
Ablativebāhujūtāt bāhujūtābhyām bāhujūtebhyaḥ
Genitivebāhujūtasya bāhujūtayoḥ bāhujūtānām
Locativebāhujūte bāhujūtayoḥ bāhujūteṣu

Compound bāhujūta -

Adverb -bāhujūtam -bāhujūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria