Declension table of ?bāhucyuta

Deva

NeuterSingularDualPlural
Nominativebāhucyutam bāhucyute bāhucyutāni
Vocativebāhucyuta bāhucyute bāhucyutāni
Accusativebāhucyutam bāhucyute bāhucyutāni
Instrumentalbāhucyutena bāhucyutābhyām bāhucyutaiḥ
Dativebāhucyutāya bāhucyutābhyām bāhucyutebhyaḥ
Ablativebāhucyutāt bāhucyutābhyām bāhucyutebhyaḥ
Genitivebāhucyutasya bāhucyutayoḥ bāhucyutānām
Locativebāhucyute bāhucyutayoḥ bāhucyuteṣu

Compound bāhucyuta -

Adverb -bāhucyutam -bāhucyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria