Declension table of ?bāhucchinnā

Deva

FeminineSingularDualPlural
Nominativebāhucchinnā bāhucchinne bāhucchinnāḥ
Vocativebāhucchinne bāhucchinne bāhucchinnāḥ
Accusativebāhucchinnām bāhucchinne bāhucchinnāḥ
Instrumentalbāhucchinnayā bāhucchinnābhyām bāhucchinnābhiḥ
Dativebāhucchinnāyai bāhucchinnābhyām bāhucchinnābhyaḥ
Ablativebāhucchinnāyāḥ bāhucchinnābhyām bāhucchinnābhyaḥ
Genitivebāhucchinnāyāḥ bāhucchinnayoḥ bāhucchinnānām
Locativebāhucchinnāyām bāhucchinnayoḥ bāhucchinnāsu

Adverb -bāhucchinnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria