Declension table of bāhlika

Deva

MasculineSingularDualPlural
Nominativebāhlikaḥ bāhlikau bāhlikāḥ
Vocativebāhlika bāhlikau bāhlikāḥ
Accusativebāhlikam bāhlikau bāhlikān
Instrumentalbāhlikena bāhlikābhyām bāhlikaiḥ bāhlikebhiḥ
Dativebāhlikāya bāhlikābhyām bāhlikebhyaḥ
Ablativebāhlikāt bāhlikābhyām bāhlikebhyaḥ
Genitivebāhlikasya bāhlikayoḥ bāhlikānām
Locativebāhlike bāhlikayoḥ bāhlikeṣu

Compound bāhlika -

Adverb -bāhlikam -bāhlikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria