Declension table of ?bādhūlasmṛti

Deva

FeminineSingularDualPlural
Nominativebādhūlasmṛtiḥ bādhūlasmṛtī bādhūlasmṛtayaḥ
Vocativebādhūlasmṛte bādhūlasmṛtī bādhūlasmṛtayaḥ
Accusativebādhūlasmṛtim bādhūlasmṛtī bādhūlasmṛtīḥ
Instrumentalbādhūlasmṛtyā bādhūlasmṛtibhyām bādhūlasmṛtibhiḥ
Dativebādhūlasmṛtyai bādhūlasmṛtaye bādhūlasmṛtibhyām bādhūlasmṛtibhyaḥ
Ablativebādhūlasmṛtyāḥ bādhūlasmṛteḥ bādhūlasmṛtibhyām bādhūlasmṛtibhyaḥ
Genitivebādhūlasmṛtyāḥ bādhūlasmṛteḥ bādhūlasmṛtyoḥ bādhūlasmṛtīnām
Locativebādhūlasmṛtyām bādhūlasmṛtau bādhūlasmṛtyoḥ bādhūlasmṛtiṣu

Compound bādhūlasmṛti -

Adverb -bādhūlasmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria