Declension table of ?bādhasiddhāntagranthaprakāśa

Deva

MasculineSingularDualPlural
Nominativebādhasiddhāntagranthaprakāśaḥ bādhasiddhāntagranthaprakāśau bādhasiddhāntagranthaprakāśāḥ
Vocativebādhasiddhāntagranthaprakāśa bādhasiddhāntagranthaprakāśau bādhasiddhāntagranthaprakāśāḥ
Accusativebādhasiddhāntagranthaprakāśam bādhasiddhāntagranthaprakāśau bādhasiddhāntagranthaprakāśān
Instrumentalbādhasiddhāntagranthaprakāśena bādhasiddhāntagranthaprakāśābhyām bādhasiddhāntagranthaprakāśaiḥ bādhasiddhāntagranthaprakāśebhiḥ
Dativebādhasiddhāntagranthaprakāśāya bādhasiddhāntagranthaprakāśābhyām bādhasiddhāntagranthaprakāśebhyaḥ
Ablativebādhasiddhāntagranthaprakāśāt bādhasiddhāntagranthaprakāśābhyām bādhasiddhāntagranthaprakāśebhyaḥ
Genitivebādhasiddhāntagranthaprakāśasya bādhasiddhāntagranthaprakāśayoḥ bādhasiddhāntagranthaprakāśānām
Locativebādhasiddhāntagranthaprakāśe bādhasiddhāntagranthaprakāśayoḥ bādhasiddhāntagranthaprakāśeṣu

Compound bādhasiddhāntagranthaprakāśa -

Adverb -bādhasiddhāntagranthaprakāśam -bādhasiddhāntagranthaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria