Declension table of ?bādhapūrvapakṣagranthakroḍa

Deva

MasculineSingularDualPlural
Nominativebādhapūrvapakṣagranthakroḍaḥ bādhapūrvapakṣagranthakroḍau bādhapūrvapakṣagranthakroḍāḥ
Vocativebādhapūrvapakṣagranthakroḍa bādhapūrvapakṣagranthakroḍau bādhapūrvapakṣagranthakroḍāḥ
Accusativebādhapūrvapakṣagranthakroḍam bādhapūrvapakṣagranthakroḍau bādhapūrvapakṣagranthakroḍān
Instrumentalbādhapūrvapakṣagranthakroḍena bādhapūrvapakṣagranthakroḍābhyām bādhapūrvapakṣagranthakroḍaiḥ bādhapūrvapakṣagranthakroḍebhiḥ
Dativebādhapūrvapakṣagranthakroḍāya bādhapūrvapakṣagranthakroḍābhyām bādhapūrvapakṣagranthakroḍebhyaḥ
Ablativebādhapūrvapakṣagranthakroḍāt bādhapūrvapakṣagranthakroḍābhyām bādhapūrvapakṣagranthakroḍebhyaḥ
Genitivebādhapūrvapakṣagranthakroḍasya bādhapūrvapakṣagranthakroḍayoḥ bādhapūrvapakṣagranthakroḍānām
Locativebādhapūrvapakṣagranthakroḍe bādhapūrvapakṣagranthakroḍayoḥ bādhapūrvapakṣagranthakroḍeṣu

Compound bādhapūrvapakṣagranthakroḍa -

Adverb -bādhapūrvapakṣagranthakroḍam -bādhapūrvapakṣagranthakroḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria