Declension table of ?bādhānta

Deva

MasculineSingularDualPlural
Nominativebādhāntaḥ bādhāntau bādhāntāḥ
Vocativebādhānta bādhāntau bādhāntāḥ
Accusativebādhāntam bādhāntau bādhāntān
Instrumentalbādhāntena bādhāntābhyām bādhāntaiḥ bādhāntebhiḥ
Dativebādhāntāya bādhāntābhyām bādhāntebhyaḥ
Ablativebādhāntāt bādhāntābhyām bādhāntebhyaḥ
Genitivebādhāntasya bādhāntayoḥ bādhāntānām
Locativebādhānte bādhāntayoḥ bādhānteṣu

Compound bādhānta -

Adverb -bādhāntam -bādhāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria