Declension table of ?bābhravyaka

Deva

NeuterSingularDualPlural
Nominativebābhravyakam bābhravyake bābhravyakāṇi
Vocativebābhravyaka bābhravyake bābhravyakāṇi
Accusativebābhravyakam bābhravyake bābhravyakāṇi
Instrumentalbābhravyakeṇa bābhravyakābhyām bābhravyakaiḥ
Dativebābhravyakāya bābhravyakābhyām bābhravyakebhyaḥ
Ablativebābhravyakāt bābhravyakābhyām bābhravyakebhyaḥ
Genitivebābhravyakasya bābhravyakayoḥ bābhravyakāṇām
Locativebābhravyake bābhravyakayoḥ bābhravyakeṣu

Compound bābhravyaka -

Adverb -bābhravyakam -bābhravyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria