Declension table of ?bābhravadānacyuta

Deva

MasculineSingularDualPlural
Nominativebābhravadānacyutaḥ bābhravadānacyutau bābhravadānacyutāḥ
Vocativebābhravadānacyuta bābhravadānacyutau bābhravadānacyutāḥ
Accusativebābhravadānacyutam bābhravadānacyutau bābhravadānacyutān
Instrumentalbābhravadānacyutena bābhravadānacyutābhyām bābhravadānacyutaiḥ bābhravadānacyutebhiḥ
Dativebābhravadānacyutāya bābhravadānacyutābhyām bābhravadānacyutebhyaḥ
Ablativebābhravadānacyutāt bābhravadānacyutābhyām bābhravadānacyutebhyaḥ
Genitivebābhravadānacyutasya bābhravadānacyutayoḥ bābhravadānacyutānām
Locativebābhravadānacyute bābhravadānacyutayoḥ bābhravadānacyuteṣu

Compound bābhravadānacyuta -

Adverb -bābhravadānacyutam -bābhravadānacyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria