Declension table of ?bāṣpī

Deva

FeminineSingularDualPlural
Nominativebāṣpī bāṣpyau bāṣpyaḥ
Vocativebāṣpi bāṣpyau bāṣpyaḥ
Accusativebāṣpīm bāṣpyau bāṣpīḥ
Instrumentalbāṣpyā bāṣpībhyām bāṣpībhiḥ
Dativebāṣpyai bāṣpībhyām bāṣpībhyaḥ
Ablativebāṣpyāḥ bāṣpībhyām bāṣpībhyaḥ
Genitivebāṣpyāḥ bāṣpyoḥ bāṣpīṇām
Locativebāṣpyām bāṣpyoḥ bāṣpīṣu

Compound bāṣpi - bāṣpī -

Adverb -bāṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria