Declension table of ?bāṣpaviklaba

Deva

MasculineSingularDualPlural
Nominativebāṣpaviklabaḥ bāṣpaviklabau bāṣpaviklabāḥ
Vocativebāṣpaviklaba bāṣpaviklabau bāṣpaviklabāḥ
Accusativebāṣpaviklabam bāṣpaviklabau bāṣpaviklabān
Instrumentalbāṣpaviklabena bāṣpaviklabābhyām bāṣpaviklabaiḥ bāṣpaviklabebhiḥ
Dativebāṣpaviklabāya bāṣpaviklabābhyām bāṣpaviklabebhyaḥ
Ablativebāṣpaviklabāt bāṣpaviklabābhyām bāṣpaviklabebhyaḥ
Genitivebāṣpaviklabasya bāṣpaviklabayoḥ bāṣpaviklabānām
Locativebāṣpaviklabe bāṣpaviklabayoḥ bāṣpaviklabeṣu

Compound bāṣpaviklaba -

Adverb -bāṣpaviklabam -bāṣpaviklabāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria