Declension table of ?bāṣpapihitalocana

Deva

NeuterSingularDualPlural
Nominativebāṣpapihitalocanam bāṣpapihitalocane bāṣpapihitalocanāni
Vocativebāṣpapihitalocana bāṣpapihitalocane bāṣpapihitalocanāni
Accusativebāṣpapihitalocanam bāṣpapihitalocane bāṣpapihitalocanāni
Instrumentalbāṣpapihitalocanena bāṣpapihitalocanābhyām bāṣpapihitalocanaiḥ
Dativebāṣpapihitalocanāya bāṣpapihitalocanābhyām bāṣpapihitalocanebhyaḥ
Ablativebāṣpapihitalocanāt bāṣpapihitalocanābhyām bāṣpapihitalocanebhyaḥ
Genitivebāṣpapihitalocanasya bāṣpapihitalocanayoḥ bāṣpapihitalocanānām
Locativebāṣpapihitalocane bāṣpapihitalocanayoḥ bāṣpapihitalocaneṣu

Compound bāṣpapihitalocana -

Adverb -bāṣpapihitalocanam -bāṣpapihitalocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria