Declension table of ?bāṣpapihitalocana

Deva

MasculineSingularDualPlural
Nominativebāṣpapihitalocanaḥ bāṣpapihitalocanau bāṣpapihitalocanāḥ
Vocativebāṣpapihitalocana bāṣpapihitalocanau bāṣpapihitalocanāḥ
Accusativebāṣpapihitalocanam bāṣpapihitalocanau bāṣpapihitalocanān
Instrumentalbāṣpapihitalocanena bāṣpapihitalocanābhyām bāṣpapihitalocanaiḥ bāṣpapihitalocanebhiḥ
Dativebāṣpapihitalocanāya bāṣpapihitalocanābhyām bāṣpapihitalocanebhyaḥ
Ablativebāṣpapihitalocanāt bāṣpapihitalocanābhyām bāṣpapihitalocanebhyaḥ
Genitivebāṣpapihitalocanasya bāṣpapihitalocanayoḥ bāṣpapihitalocanānām
Locativebāṣpapihitalocane bāṣpapihitalocanayoḥ bāṣpapihitalocaneṣu

Compound bāṣpapihitalocana -

Adverb -bāṣpapihitalocanam -bāṣpapihitalocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria