Declension table of ?bāṣpakaṇṭha

Deva

NeuterSingularDualPlural
Nominativebāṣpakaṇṭham bāṣpakaṇṭhe bāṣpakaṇṭhāni
Vocativebāṣpakaṇṭha bāṣpakaṇṭhe bāṣpakaṇṭhāni
Accusativebāṣpakaṇṭham bāṣpakaṇṭhe bāṣpakaṇṭhāni
Instrumentalbāṣpakaṇṭhena bāṣpakaṇṭhābhyām bāṣpakaṇṭhaiḥ
Dativebāṣpakaṇṭhāya bāṣpakaṇṭhābhyām bāṣpakaṇṭhebhyaḥ
Ablativebāṣpakaṇṭhāt bāṣpakaṇṭhābhyām bāṣpakaṇṭhebhyaḥ
Genitivebāṣpakaṇṭhasya bāṣpakaṇṭhayoḥ bāṣpakaṇṭhānām
Locativebāṣpakaṇṭhe bāṣpakaṇṭhayoḥ bāṣpakaṇṭheṣu

Compound bāṣpakaṇṭha -

Adverb -bāṣpakaṇṭham -bāṣpakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria