Declension table of ?bāṣpakaṇṭha

Deva

MasculineSingularDualPlural
Nominativebāṣpakaṇṭhaḥ bāṣpakaṇṭhau bāṣpakaṇṭhāḥ
Vocativebāṣpakaṇṭha bāṣpakaṇṭhau bāṣpakaṇṭhāḥ
Accusativebāṣpakaṇṭham bāṣpakaṇṭhau bāṣpakaṇṭhān
Instrumentalbāṣpakaṇṭhena bāṣpakaṇṭhābhyām bāṣpakaṇṭhaiḥ bāṣpakaṇṭhebhiḥ
Dativebāṣpakaṇṭhāya bāṣpakaṇṭhābhyām bāṣpakaṇṭhebhyaḥ
Ablativebāṣpakaṇṭhāt bāṣpakaṇṭhābhyām bāṣpakaṇṭhebhyaḥ
Genitivebāṣpakaṇṭhasya bāṣpakaṇṭhayoḥ bāṣpakaṇṭhānām
Locativebāṣpakaṇṭhe bāṣpakaṇṭhayoḥ bāṣpakaṇṭheṣu

Compound bāṣpakaṇṭha -

Adverb -bāṣpakaṇṭham -bāṣpakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria