Declension table of ?bāṣpahatekṣaṇa

Deva

MasculineSingularDualPlural
Nominativebāṣpahatekṣaṇaḥ bāṣpahatekṣaṇau bāṣpahatekṣaṇāḥ
Vocativebāṣpahatekṣaṇa bāṣpahatekṣaṇau bāṣpahatekṣaṇāḥ
Accusativebāṣpahatekṣaṇam bāṣpahatekṣaṇau bāṣpahatekṣaṇān
Instrumentalbāṣpahatekṣaṇena bāṣpahatekṣaṇābhyām bāṣpahatekṣaṇaiḥ bāṣpahatekṣaṇebhiḥ
Dativebāṣpahatekṣaṇāya bāṣpahatekṣaṇābhyām bāṣpahatekṣaṇebhyaḥ
Ablativebāṣpahatekṣaṇāt bāṣpahatekṣaṇābhyām bāṣpahatekṣaṇebhyaḥ
Genitivebāṣpahatekṣaṇasya bāṣpahatekṣaṇayoḥ bāṣpahatekṣaṇānām
Locativebāṣpahatekṣaṇe bāṣpahatekṣaṇayoḥ bāṣpahatekṣaṇeṣu

Compound bāṣpahatekṣaṇa -

Adverb -bāṣpahatekṣaṇam -bāṣpahatekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria