Declension table of ?bāṣpagrathita

Deva

MasculineSingularDualPlural
Nominativebāṣpagrathitaḥ bāṣpagrathitau bāṣpagrathitāḥ
Vocativebāṣpagrathita bāṣpagrathitau bāṣpagrathitāḥ
Accusativebāṣpagrathitam bāṣpagrathitau bāṣpagrathitān
Instrumentalbāṣpagrathitena bāṣpagrathitābhyām bāṣpagrathitaiḥ bāṣpagrathitebhiḥ
Dativebāṣpagrathitāya bāṣpagrathitābhyām bāṣpagrathitebhyaḥ
Ablativebāṣpagrathitāt bāṣpagrathitābhyām bāṣpagrathitebhyaḥ
Genitivebāṣpagrathitasya bāṣpagrathitayoḥ bāṣpagrathitānām
Locativebāṣpagrathite bāṣpagrathitayoḥ bāṣpagrathiteṣu

Compound bāṣpagrathita -

Adverb -bāṣpagrathitam -bāṣpagrathitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria