Declension table of ?bāṣpāvilekṣaṇā

Deva

FeminineSingularDualPlural
Nominativebāṣpāvilekṣaṇā bāṣpāvilekṣaṇe bāṣpāvilekṣaṇāḥ
Vocativebāṣpāvilekṣaṇe bāṣpāvilekṣaṇe bāṣpāvilekṣaṇāḥ
Accusativebāṣpāvilekṣaṇām bāṣpāvilekṣaṇe bāṣpāvilekṣaṇāḥ
Instrumentalbāṣpāvilekṣaṇayā bāṣpāvilekṣaṇābhyām bāṣpāvilekṣaṇābhiḥ
Dativebāṣpāvilekṣaṇāyai bāṣpāvilekṣaṇābhyām bāṣpāvilekṣaṇābhyaḥ
Ablativebāṣpāvilekṣaṇāyāḥ bāṣpāvilekṣaṇābhyām bāṣpāvilekṣaṇābhyaḥ
Genitivebāṣpāvilekṣaṇāyāḥ bāṣpāvilekṣaṇayoḥ bāṣpāvilekṣaṇānām
Locativebāṣpāvilekṣaṇāyām bāṣpāvilekṣaṇayoḥ bāṣpāvilekṣaṇāsu

Adverb -bāṣpāvilekṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria