Declension table of ?bāṣpāsāra

Deva

MasculineSingularDualPlural
Nominativebāṣpāsāraḥ bāṣpāsārau bāṣpāsārāḥ
Vocativebāṣpāsāra bāṣpāsārau bāṣpāsārāḥ
Accusativebāṣpāsāram bāṣpāsārau bāṣpāsārān
Instrumentalbāṣpāsāreṇa bāṣpāsārābhyām bāṣpāsāraiḥ bāṣpāsārebhiḥ
Dativebāṣpāsārāya bāṣpāsārābhyām bāṣpāsārebhyaḥ
Ablativebāṣpāsārāt bāṣpāsārābhyām bāṣpāsārebhyaḥ
Genitivebāṣpāsārasya bāṣpāsārayoḥ bāṣpāsārāṇām
Locativebāṣpāsāre bāṣpāsārayoḥ bāṣpāsāreṣu

Compound bāṣpāsāra -

Adverb -bāṣpāsāram -bāṣpāsārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria