Declension table of bāṣpa

Deva

MasculineSingularDualPlural
Nominativebāṣpaḥ bāṣpau bāṣpāḥ
Vocativebāṣpa bāṣpau bāṣpāḥ
Accusativebāṣpam bāṣpau bāṣpān
Instrumentalbāṣpeṇa bāṣpābhyām bāṣpaiḥ bāṣpebhiḥ
Dativebāṣpāya bāṣpābhyām bāṣpebhyaḥ
Ablativebāṣpāt bāṣpābhyām bāṣpebhyaḥ
Genitivebāṣpasya bāṣpayoḥ bāṣpāṇām
Locativebāṣpe bāṣpayoḥ bāṣpeṣu

Compound bāṣpa -

Adverb -bāṣpam -bāṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria