Declension table of ?bāṣkalaśākhā

Deva

FeminineSingularDualPlural
Nominativebāṣkalaśākhā bāṣkalaśākhe bāṣkalaśākhāḥ
Vocativebāṣkalaśākhe bāṣkalaśākhe bāṣkalaśākhāḥ
Accusativebāṣkalaśākhām bāṣkalaśākhe bāṣkalaśākhāḥ
Instrumentalbāṣkalaśākhayā bāṣkalaśākhābhyām bāṣkalaśākhābhiḥ
Dativebāṣkalaśākhāyai bāṣkalaśākhābhyām bāṣkalaśākhābhyaḥ
Ablativebāṣkalaśākhāyāḥ bāṣkalaśākhābhyām bāṣkalaśākhābhyaḥ
Genitivebāṣkalaśākhāyāḥ bāṣkalaśākhayoḥ bāṣkalaśākhānām
Locativebāṣkalaśākhāyām bāṣkalaśākhayoḥ bāṣkalaśākhāsu

Adverb -bāṣkalaśākham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria