Declension table of ?bāṇavatā

Deva

FeminineSingularDualPlural
Nominativebāṇavatā bāṇavate bāṇavatāḥ
Vocativebāṇavate bāṇavate bāṇavatāḥ
Accusativebāṇavatām bāṇavate bāṇavatāḥ
Instrumentalbāṇavatayā bāṇavatābhyām bāṇavatābhiḥ
Dativebāṇavatāyai bāṇavatābhyām bāṇavatābhyaḥ
Ablativebāṇavatāyāḥ bāṇavatābhyām bāṇavatābhyaḥ
Genitivebāṇavatāyāḥ bāṇavatayoḥ bāṇavatānām
Locativebāṇavatāyām bāṇavatayoḥ bāṇavatāsu

Adverb -bāṇavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria