Declension table of ?bāṇasiddhi

Deva

FeminineSingularDualPlural
Nominativebāṇasiddhiḥ bāṇasiddhī bāṇasiddhayaḥ
Vocativebāṇasiddhe bāṇasiddhī bāṇasiddhayaḥ
Accusativebāṇasiddhim bāṇasiddhī bāṇasiddhīḥ
Instrumentalbāṇasiddhyā bāṇasiddhibhyām bāṇasiddhibhiḥ
Dativebāṇasiddhyai bāṇasiddhaye bāṇasiddhibhyām bāṇasiddhibhyaḥ
Ablativebāṇasiddhyāḥ bāṇasiddheḥ bāṇasiddhibhyām bāṇasiddhibhyaḥ
Genitivebāṇasiddhyāḥ bāṇasiddheḥ bāṇasiddhyoḥ bāṇasiddhīnām
Locativebāṇasiddhyām bāṇasiddhau bāṇasiddhyoḥ bāṇasiddhiṣu

Compound bāṇasiddhi -

Adverb -bāṇasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria