Declension table of ?bāṇapuṅkhā

Deva

FeminineSingularDualPlural
Nominativebāṇapuṅkhā bāṇapuṅkhe bāṇapuṅkhāḥ
Vocativebāṇapuṅkhe bāṇapuṅkhe bāṇapuṅkhāḥ
Accusativebāṇapuṅkhām bāṇapuṅkhe bāṇapuṅkhāḥ
Instrumentalbāṇapuṅkhayā bāṇapuṅkhābhyām bāṇapuṅkhābhiḥ
Dativebāṇapuṅkhāyai bāṇapuṅkhābhyām bāṇapuṅkhābhyaḥ
Ablativebāṇapuṅkhāyāḥ bāṇapuṅkhābhyām bāṇapuṅkhābhyaḥ
Genitivebāṇapuṅkhāyāḥ bāṇapuṅkhayoḥ bāṇapuṅkhānām
Locativebāṇapuṅkhāyām bāṇapuṅkhayoḥ bāṇapuṅkhāsu

Adverb -bāṇapuṅkham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria