Declension table of ?bāṇāsuravadha

Deva

MasculineSingularDualPlural
Nominativebāṇāsuravadhaḥ bāṇāsuravadhau bāṇāsuravadhāḥ
Vocativebāṇāsuravadha bāṇāsuravadhau bāṇāsuravadhāḥ
Accusativebāṇāsuravadham bāṇāsuravadhau bāṇāsuravadhān
Instrumentalbāṇāsuravadhena bāṇāsuravadhābhyām bāṇāsuravadhaiḥ bāṇāsuravadhebhiḥ
Dativebāṇāsuravadhāya bāṇāsuravadhābhyām bāṇāsuravadhebhyaḥ
Ablativebāṇāsuravadhāt bāṇāsuravadhābhyām bāṇāsuravadhebhyaḥ
Genitivebāṇāsuravadhasya bāṇāsuravadhayoḥ bāṇāsuravadhānām
Locativebāṇāsuravadhe bāṇāsuravadhayoḥ bāṇāsuravadheṣu

Compound bāṇāsuravadha -

Adverb -bāṇāsuravadham -bāṇāsuravadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria