Declension table of ?bāḍeyīputra

Deva

MasculineSingularDualPlural
Nominativebāḍeyīputraḥ bāḍeyīputrau bāḍeyīputrāḥ
Vocativebāḍeyīputra bāḍeyīputrau bāḍeyīputrāḥ
Accusativebāḍeyīputram bāḍeyīputrau bāḍeyīputrān
Instrumentalbāḍeyīputreṇa bāḍeyīputrābhyām bāḍeyīputraiḥ bāḍeyīputrebhiḥ
Dativebāḍeyīputrāya bāḍeyīputrābhyām bāḍeyīputrebhyaḥ
Ablativebāḍeyīputrāt bāḍeyīputrābhyām bāḍeyīputrebhyaḥ
Genitivebāḍeyīputrasya bāḍeyīputrayoḥ bāḍeyīputrāṇām
Locativebāḍeyīputre bāḍeyīputrayoḥ bāḍeyīputreṣu

Compound bāḍeyīputra -

Adverb -bāḍeyīputram -bāḍeyīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria